70+ Happy Birthday Wishes in Sanskrit – Cake Images, Quotes, Messages, Status & Shayari

All over the globe, there are thousands of languages that are spoken by millions of people. Wishing someone their special day in their own native language will be one of the best things ever for them. It will add a little more spark to it. They will know that you made a little more effort in making their Birthday special and never forget. But, it will be a bit hard to find birthday wishes in different languages.

We will surely solve this problem for you. Here we have collected The Birthday Wishes in Sanskrit. So, you can wish your friend in the best way ever. All of this makes your bond stronger with them. Most importantly, they will be pretty surprised by it as well. These are the Best Happy Birthday Wishes in Sanskrit.

Happy Birthday Wishes in Sanskrit.

Happy Birthday Wishes in Sanskrit

Happy Birthday in Sanskrit

प्रिय, जन्मदिवस्य शुभेच्छा:। सम्पूर्णमनोरथो भूयाः चिरं च निरामयं जीवे:। भगवत्स्द्गुरुकृपाञ्च सदा लभे:। स्वजीवनोपवनम् सद्रूप-प्रतिभा-दयादाक्षिण्य-सदाचार-दानपुण्य-सद्वचन-आदि-पुष्पै: सदा पूरये:। मा कस्यचित् दुःखकारणं भूयाः। इत्थम् त्वदर्थम् कामये।

ऐश्वर्यमस्तु बलमस्तु राष्ट्रभक्ति सदास्तु॥
वन्शः सदैव भवता हि सुदिप्तोस्तु ॥

जन्मदिनमिदम् अयि प्रिय सखे ।
शं तनोतु ते सर्वदा मुदम् ॥

शुभ तव जन्म दिवस सर्व मंगलम्
जय जय जय तव सिद्ध साधनम्
सुख शान्ति समृद्धि चिर जीवनम्
शुभ तव जन्म दिवस सर्व मंगलम्

प्रार्थयामहे भव शतायुषी ।
इश्वरः सदा त्वां च रक्षतु ||

दीर्घायुरारोग्यमस्तु
सुयशः भवतु
विजयः भवतु
जन्मदिनशुभेच्छाः

पश्येम शरद: शतं जीवेम
शरद: शतं श्रुणुयाम शरद:
शतं प्रब्रवाम शरद: शतमदीना:
स्याम शरद: शतं
भूयश्च शरद: शतात् ॥
जन्मदिवसस्य शुभाशया: ॥

सुदिनम् सुदिना जन्मदिनं तव ।
भवतु मङ्गलं जन्मदिनम् ॥
चिरंजीव कुरु कीर्तिवर्धनम् ।
चिरंजीव कुरु पुण्यावर्धनम् ॥
विजयी भवतु सर्वत्र सर्वदा ।
जगति भवतु तव यशगानम् ॥

प्रार्थयामहे भव शतायु:
ईश्वर सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय
जीवनम् तव भवतु सार्थकम् ।।

प्रार्थयामहे भव शतायु: ईश्वर सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम्।
ईश्वर सदैव आपकी रक्षा करे, समाजोपयोगी कार्यों से यश प्राप्त करे.
आपका जीवन सबके लिए कल्याणकारी हो, हम सभी आपके लिए यही प्रार्थना करते हैं.

दीघयियरोग्ययस्तु। सुयशः भवतु। विजयः भवतु। जन्मदिनशुभेच्छा:।।

पश्येम शरदः शतं जीवेम शरद: शत्तं श्रुणुयाम शरद: शतं
प्रब्रवाम शरद: शतमदीनाः स्याम शरद: शत भूयश्च शरदः शतात्‌।।
जन्मदिवसस्य शुभाशयाः।।

दीर्घायुरारोग्यमस्तु
सुयशः भवतु
विजयः भवतु
जन्मदिनशुभेच्छाः।।

प्रार्थयामहे भव शतायु: ईश्वर: सदा त्वाम्‌ च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम्‌ तव भवतु सार्थकम्‌।।

प्रार्थयामहे भव शतायुषी।
इश्वरः सदा त्वां च रक्षतु।।

जन्मदिवसस्य अनेकश: शुभकामना:।।

सुदिनम् सुदिना जन्मदिनं तव। भवतु मङ्गलं जन्मदिनम्।।
चिरंजीव कुरु कीर्तिवर्धनम्। चिरंजीव कुरु पुण्यावर्धनम्।।
विजयी भवतु सर्वत्र सर्वदा। जगति भवतु तव यशगानम्।।

जन्मदिनमिदम् अयि प्रिय सखे।
शं तनोतु ते सर्वदा मुदम्।।

स्वत्यस्तु ते कुशल्मस्तु चिरयुरस्तु। विद्या विवेक कृति कौशल सिद्धिरस्तु।।
ऐश्वर्यमस्तु बलमस्तु राष्ट्रभक्ति सदास्तु। वन्शः सदैव भवता हि सुदिप्तोस्तु।।

सुयशः भवतु | विजयः भवतु | जन्मदिनशुभेच्छाः

जीवनम् तव भवतु सार्थकं
इति सर्वदा मुदम् प्रार्थयामहे

प्रार्थयामहे भव शतायु: ईश्वर: सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम्।।

पश्येम शरदः शतं जीवेम शरदः शतं श्रुणुयाम शरदः शतं
प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥
जन्मदिवसस्य शुभाशयाः ||

हम सौ शरद ऋतु देखें, यानी सौ वर्षों तक हमारे आंखों की ज्योति स्पष्ट बनी रहे । सौ वर्षों तक हम जीवित रहें ; सौ वर्षों तक हमारी बुद्धि सक्षम रहे, हम ज्ञानवान् बने रहे ; सौ वर्षों तक हम वृद्धि करते रहें, हमारी उन्नति होती रहे ; सौ वर्षों तक हम पुष्टि प्राप्त करते रहें, हमें पोषण मिलता रहे ; हम सौ वर्षों तक बने रहें (वस्तुतः दूसरे मंत्र की पुनरावृत्ति!);सौ वर्षों तक हम पवित्र बने रहें, कुत्सित भावनाओं से मुक्त रहें;सौ वर्षों से भी आगे ये सब कल्याणमय बातें होती रहें।

स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु विद्या विवेक कृतिकौशल सिद्धिरस्तु । ऐश्‍वर्यमस्तु बलमस्तु राष्ट्रभक्तीः सदऽस्तु & ;वंशः सदैव भवता हि सुदीप्तोऽस्तु

शुभ तव जन्म दिवस सर्व मंगलम् जय जय जय तव सिद्धि साधनम् सुख शान्ति समृद्धि चिर जीवनम् शुभ तव जन्म दिवस सर्व मंगलम्।

प्रार्थयामहे भव शतायु: ईश्वर सदा त्वाम् च रक्षतु।

जन्मदिनम. सुदिनं सदिनं जन्मदिनम् तव । भवतु मंगलं जन्मदिनम् ॥ चिरंजीव कुरु पुण्यवर्धनम् । चिरंजीव कुरु कीर्तिवर्धनम॥

जन्मदिवसस्य शुभेच्छाः | सम्पूर्णमनोरथो भूयाः चिरं च निरामयं जीवे: | आनाकम् कुलकीर्तिम् नये: | भगवत्सदगुरुकृपाम्च सदा लभे: | स्वजीवनोपवनं सद्रूप प्रतिभा दया दक्षिण्य सदाचार दानपुण्य सद्वचन आदि पुष्पै: सदा पूरये: | मा कस्यचित्त् दुःखकारणं भूयाः | इत्थं त्वदर्थम् कामये |

भवतु जन्मदिन्म् तव मंगलम्
स्फुरतु सद्गुणवैभवसम्पदः |
जगतिवर्ध्दतु शुभ्रयशः सदा
भवतु विष्णुपदे रतिरास्तिकी ||

एष जन्मदिवसः तव रम्यः
शुभ्रमंगलमय: सुखपूर्ण:
वृद्धिरेतु तव सौख्यसमृद्धिः
स्वीकुरुष्व मम हार्दशुभेच्छा;

तव जन्मदिने यान्तु सुखसम्पत्ति सैनिकाः
विघ्नशत्रून् च नश्यन्तु बलो विद्या च वर्ध्दतु ||

Happy Birthday in Sanskrit.

दीघयियरोग्ययस्तु। सुयशः भवतु।
विजयः भवतु। जन्मदिनशुभेच्छा:।।

Meaning: May you live long and stay healthy. Achieve fame in life, achieve victory in life. Best wishes for your birthday.

ईश्वर: त्वां च सदा रक्षदु।
पुण्यकर्मणा कीर्तिमार्जय।
जीवनम्‌ तव भवतु सार्थकं।
इति सर्वदा मुदम्‌ प्रार्थयामहे।
जन्मदिनशुभेच्छा:।।

Meaning: May God always protect you, may you gain fame through social work, may your life be beneficial for everyone, we all pray for you, and many happy returns of the day.

आशासे यत् वर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च ।
जीवनस्य सकलकामनासिद्धिरस्तु।
जन्मदिनशुभेच्छा:।।

Meaning : I hope this year is happy and wonderful for you. May you get everything you want in life. Many happy returns of the day.

त्वं जीव शतं वर्धमान:।
जीवनस्य सकलकामनासिद्धिरस्तु।
जन्मदिनमिदम् अयि प्रिय सखे।
शं तनोतु ते सर्वदा मुदम्।।

Meaning: May you live a hundred years, may you get everything you want in life, oh dear friend, may this birthday always bring you happiness and prosperity.

स्वत्यस्तु ते कुशल्मस्तु चिरयुरस्तु।
विद्या विवेक कृति कौशल सिद्धिरस्तु।
सुदिनम् सुदिना जन्मदिनं तव।।

Meaning : May you always be happy, efficient and achieve long life. Wishing you a wonderful day on your birthday.

जीवेत् शरदः शतम्।
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु,
उत्साह- शौर्य धन- धान्य।
अवतरणदिवसस्य हार्दिक्यः शुभकामनाः।

Meaning: May you live for a hundred years. May you be well. May you stay safe and live long. May you be prosperous and strong, rich in enthusiasm, bravery, wealth, grains etc. Best wishes on Incarnation Day.

सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने।
लब्ध्वा शुभं जन्मदिवसेऽस्मिन कुर्यात्सर्वस्य मंगलम्‌।।

Meaning: Just as the sun gives light, sensitivity gives birth to compassion, and flowers always remain fragrant, in the same way, may this birthday be auspicious for you every day, every moment. happy Birthday!

त्वं जीव शतं वर्धमान:।
जीवनस्य सकलकामनासिद्धिरस्तु।
जन्मदिवसस्य हार्दिक्य: शुभकामना:।।

Meaning: May you live a hundred years. May you get everything you want in life, Happy birthday!

Do Visit: Sanskrit Birthday Wishes 

Happy Birthday Quotes in Sanskrit.

प्रार्थयामहे भव शतायुषी।
इश्वरः सदा त्वां च रक्षतु।।
जन्मदिवसस्य कोटिश: शुभकामना: !

Meaning: We all wish you a long life. May God always protect you. Many happy returns of the day!

चिरंजीव कुरु कीर्तिवर्धनम्। चिरंजीव कुरु पुण्यावर्धनम्।
जन्मदिनमिदम् अयि प्रिय सखे। शं तनोतु ते सर्वदा मुदम्।।

Meaning: You desire fame for a long time and wish that you live with your good deeds for a long time. May this birthday bring you immense happiness.

आपृच्छस्व पुराणम् आमन्त्रयस्व च नवम् आशा-सुस्वप्न-जिगीषाभिः।
जन्मदिनशुभेच्छा:।।

Meaning : Say goodbye to the old and embrace the new full of hope, dreams and ambition. Happy birthday wishes.

अवतु प्रीणातु च त्वां भक्तवत्सलः ईश्वरः ।
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु।
जन्मदिनशुभेच्छा:।।

Meaning : May God shower love on you and protect you. May you be well. May you stay safe and live long. Many happy birthday wishes.

स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु,
उत्साह- शौर्य धन- धान्य।
ऐश्वर्यमस्तु बलमस्तु रिपुक्षयोऽस्तु,
जन्मदिनशुभेच्छा:।।

Meaning: May you be well. May you stay safe and live long. May you be prosperous and strong, rich in enthusiasm, bravery, wealth, grains etc. May all your enemies be destroyed. Many happy birthday wishes.

Must Check: Birthday Wishes Yourself

Birthday Wishes in Sanskrit.

त्वदीये जन्मदिवसे वयं सुहितचिन्त्का: |
अर्पयामो शुभाशंसाः स्वीकुरुष्व सुखी भव ।।
जन्मदिनशुभेच्छा:।।

Meaning: Have a happy birthday, accept many blessings from me and stay happy always.

एष जन्मदिवसः तव रम्यः
शुभ्रमंगलमय: सुखपूर्ण:
वृद्धिरेतु तव सौख्यसमृद्धिः
स्वीकुरुष्व मम हार्दशुभेच्छा;

Meaning: May this birthday be auspicious for you, and may you be blessed with happiness and prosperity. I wish you a very happy birthday.

अवतु प्रीणातु च त्वां भक्तवत्सलः ईश्वरः।
जन्मदिवसशुभकामनाः/शुभाशयाः/शुभाकाङ्क्षाः।

Meaning: May God protect you and bless you. Wish you a very happy birthday.

पश्येम शरदः शतं जीवेम शरदः शतं श्रुणुयाम शरदः शतं
प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥
जन्मदिवसस्य शुभाशयाः ।।

Meaning: You see a hundred autumns, that means our eyesight remains clear for a hundred years. May you live for a hundred years, may your intellect remain capable, may you remain knowledgeable, may you continue to grow and progress and may you continue to receive confirmation. Wish you a very happy birthday.

तव जन्मदिने यान्तु सुखसम्पत्ति सैनिकाः
विघ्नशत्रून् च नश्यन्तु बलो विद्या च वर्ध्दतु ।
जन्मदिवसस्य अभिनन्दनानी ||

Meaning : It’s your birthday, may you get happiness and wealth, may your enemies be destroyed and may your fame, strength and intelligence keep increasing. Happy Birthday!!

पश्येम शरदः शतम् ।।१।।
जीवेम शरदः शतम् ।।२।।
बुध्येम शरदः शतम् ।।३।।
रोहेम शरदः शतम् ।।४।।
पूषेम शरदः शतम् ।।५।।
भवेम शरदः शतम् ।।६।।
भूयेम शरदः शतम् ।।७।।
भूयसीः शरदः शतात् ।।८।।
जन्मदिवसस्य हार्दिक्य: शुभकामना:।।

Meaning: You see for a hundred autumns, may we live for a hundred years, may we get your wisdom, knowledge, growth, progress, confirmation, nourishment for a hundred years, may we remain pure for a hundred years, free from bad feelings. Wish you a very happy birthday.

जन्मदिनमिदम् अयि प्रिय सखे ।
शं तनोतु ते सर्वदा मुदम् ।
जन्मदिवसस्य हार्दिक्य: शुभकामना:।।

Meaning: My friend, may your birthday fill your life with joy. Wish you a very happy birthday.

Happy Birthday In Sanskrit.

जन्मदिने तव कल्याणम्। (Janmadine tava kalyāṇam) – May your birthday bring well-being.

जन्मदिने तव शुभाशयाः। (Janmadine tava śubhāśayāḥ) – Happy Birthday!

तव जन्मदिने सुखं स्यातु। (Tava janmadine sukhaṁ syātu) – May your birthday be joyful.

जीवनस्य आयुर्वर्धताम्। (Jīvanasya āyurvardhatām) – May your life span increase.

सुखिनः भव जन्मदिने। (Sukhinaḥ bhava janmadine) – Be happy on your birthday.

तव जन्मदिने मङ्गलमस्तु। (Tava janmadine maṅgalamastu) – May your birthday be auspicious.

तव जीवने सुखं भवतु। (Tava jīvane sukhaṁ bhavatu) – May happiness be in your life.

आयुःस्ते परम शतम्। (Āyuḥste parama śatam) – May you live a hundred years.

जन्मदिनस्य समृद्धिः स्यात्। (Janmadinasya samṛddhiḥ syāt) – May your birthday bring prosperity.

जन्मदिने तव सुखानि भवन्तु। (Janmadine tava sukhaṇi bhavantu) – May your birthday be filled with joys.

सर्वेषां च जन्मदिने आनन्दः स्यात्। (Sarveṣāṁ ca janmadine ānandaḥ syāt) – May there be joy for everyone on your birthday.

जीवने तव सर्वदा भद्राणि स्यन्तु। (Jīvane tava sarvadā bhadrāṇi syantu) – May all good things happen in your life.

तव जन्मदिने समृद्धिरस्तु। (Tava janmadine samṛddhirastu) – May there be abundance on your birthday.

जन्मदिनस्य तव श्रेयः स्यात्। (Janmadinasya tava śreyaḥ syāt) – May your birthday bring you goodness.

सुप्रभातम्! जन्मदिनस्य शुभं भवतु। (Suprabhātam! Janmadinasya śubhaṁ bhavatu) – Good morning! Wishing you a happy birthday.

तव जन्मदिने सुखं भवतु। (Tava janmadine sukhaṁ bhavatu) – May your birthday be filled with joy.

जन्मदिनस्य आनन्दं भवतु। (Janmadinasya ānandaṁ bhavatu) – May there be bliss on your birthday.

जन्मदिनस्य सुखायुः भवतु। (Janmadinasya sukhāyuḥ bhavatu) – May your birthday bring a life of happiness.

जन्मदिनस्य शुभं स्यात्। (Janmadinasya śubhaṁ syāt) – May your birthday be auspicious.

जन्मदिने तव पुण्यानि सन्तु। (Janmadine tava puṇyāni santu) – May your birthday bring blessings.

जन्मदिनस्य तव सुखं स्यात्। (Janmadinasya tava sukhaṁ syāt) – May your birthday be joyful.

तव जन्मदिने मङ्गलमस्तु। (Tava janmadine maṅgalamastu) – May your birthday be auspicious.

जन्मदिने तव हर्षं भवतु। (Janmadine tava harṣaṁ bhavatu) – May your birthday be filled with happiness.

जीवनस्य आयुर्वर्धताम्। (Jīvanasya āyurvardhatām) – May your life span increase.

सुखिनः भव जन्मदिने। (Sukhinaḥ bhava janmadine) – Be happy on your birthday.

तव जन्मदिने कल्याणमस्तु। (Tava janmadine kalyāṇamastu) – May your birthday bring well-being.

जन्मदिनस्य शुभं भवतु। (Janmadinasya śubhaṁ bhavatu) – May goodness befall on your birthday.

Happy Birthday Wishes in Sanskrit Images.

Birthday Wishes in Sanskrit Happy Birthday Cake Wishes in Sanskrit

Happy Birthday Card in Sanskrit Happy Birthday Quotes in Sanskrit

Happy Birthday Status in Sanskrit

Happy Birthday Wishes in Sanskrit

Happy Birthday Wishes in Sanskrit Pudding

Happy Birthday Wishes in Sanskrit Message

Happy Birthday Wishes in Sanskrit Candle

Happy Birthday Wishes in Sanskrit Greeting Card

Happy Birthday Wishes in Sanskrit Calendars