You can wish your friends, family, and anyone else a happy birthday in Sanskrit.
Sanskrit is the oldest language we know. If we wish someone a happy birthday in Sanskrit, it looks different and gets his attention.
Birthday wishes written in Sanskrit shouldn’t be sent to people who don’t know how to read it, because they won’t be able to read it.
Birthday comes once in a year if on this day we wish someone. So he gets a new smile, which is priceless, and we should all wish everyone a happy birthday.
Sanskrit Birthday Wishes.
प्रार्थयामहे भव शतायुषी
इश्वरः सदा त्वां च रक्षतु
जन्मदिवसस्य अनेकश: शुभकामना: !
सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने
लब्ध्वा शुभं जन्मदिवसेऽस्मिन कुर्यात्सर्वस्य मंगलम् !
स्वत्यस्तु ते कुशल्मस्तु चिरयुरस्तु
विद्या विवेक कृति कौशल सिद्धिरस्तु !
प्रार्थयामहे भव शतायु: ईश्वर: सदा त्वाम् च रक्षतु
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम् !
दीघयियरोग्ययस्तु
सुयशः भवतु
विजयः भवतु
जन्मदिनशुभेच्छा: !
यह जन्मदिन आपके लिए खुशियां लेकर आये,
और इसी तरह आप अपने पुरे जीवन में खुश रहे !
जन्मदिन की मंगल कामनाएं
मुझे इस बात ख़ुशी है कि आप जैसे मित्र मेरे जीवन में है,
जो हर मुसीबत में मेरा साथ देते है,
आपको जन्मदिन की ढेर सारी शुभकामनाएं
जन्मदिनमिदम् अयि प्रिय सखे शं तनोतु ते सर्वदा मुदम् !
ईश्वर: त्वां च सदा रक्षदु
पुण्यकर्मणा कीर्तिमार्जय
जीवनम् तव भवतु सार्थकं
इति सर्वदा मुदम् प्रार्थयामहे !
शुभ तव जन्म दिवस सर्व मंगलम्
जय जय जय तव सिद्ध साधनम्
सुख शान्ति समृद्धि चिर जीवनम्
शुभ तव जन्म दिवस सर्व मंगलम् !
सुदिनम् सुदिना जन्मदिनं तव
भवतु मङ्गलं जन्मदिनम् !
दीघयियरोग्ययस्तु। सुयशः भवतु। विजयः भवतु। जन्मदिनशुभेच्छा:।।
स्वत्यस्तु ते कुशल्मस्तु चिरयुरस्तु। विद्या विवेक कृति कौशल सिद्धिरस्तु।।
प्रार्थयामहे भव शतायुषी।
इश्वरः सदा त्वां च रक्षतु।।
सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने।
लब्ध्वा शुभं जन्मदिवसेऽस्मिन कुर्यात्सर्वस्य मंगलम्।।
जन्मदिनमिदम् अयि प्रिय सखे।
शं तनोतु ते सर्वदा मुदम्।।
प्रार्थयामहे भव शतायु: ईश्वर: सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम्।।
स्वत्यस्तु ते कुशल्मस्तु चिरयुरस्तु। विद्या विवेक कृति कौशल सिद्धिरस्तु।।
ऐश्वर्यमस्तु बलमस्तु राष्ट्रभक्ति सदास्तु। वन्शः सदैव भवता हि सुदिप्तोस्तु।।
पश्येम शरदः शतं जीवेम शरद: शत्तं श्रुणुयाम शरद: शतं
प्रब्रवाम शरद: शतमदीनाः स्याम शरद: शत भूयश्च शरदः शतात्।।
जन्मदिवसस्य शुभाशयाः।।
शुभ तव जन्म दिवस सर्व मंगलम्
जय जय जय तव सिद्ध साधनम्
सुख शान्ति समृद्धि चिर जीवनम्
शुभ तव जन्म दिवस सर्व मंगलम्।
सुदिनम् सुदिना जन्मदिनम् तव | भवतु मंगलं जन्मदिनम् ||
चिरंजीव कुरु कीर्तिवर्धनम् | चिरंजीव कुरु पुण्यावर्धनम् ||
विजयी भवतु सर्वत्र सर्वदा | जगति भवतु तव सुयशगानम् ||
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु ।
गोत्राभिवृद्धि-धन-धान्य-समृद्धिरस्तु ॥
ऐश्वर्यमस्तु बलमस्तु रिपुक्षयोऽस्तु ।
वंशे सदैव भवतां हरिभक्तिरस्तु ॥
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु,
उत्साह- शौर्य धन- धान्य।
ऐश्वर्यमस्तु बलमस्तु रिपुक्षयोऽस्तु,
वंशे सदैव भवतां हरिभक्तिरस्तु॥
ईश्वर: त्वां च सदा रक्षदु
पुण्यकर्मणा कीर्तिमार्जय
जीवनम् तव भवतु सार्थकं
इति सर्वदा मुदम् प्रार्थयामहे।।
आशासे यत् नववर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च ।
जीवनस्य सकलकामनासिद्धिरस्तु।
जन्मदिनशुभेच्छा:।।
Sanskrit Birthday Card And Messages.
अवतु प्रीणातु च त्वां भक्तवत्सलः ईश्वरः ।
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु।
जन्मदिनशुभेच्छा:।।
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु,
उत्साह- शौर्य धन- धान्य।
ऐश्वर्यमस्तु बलमस्तु रिपुक्षयोऽस्तु,
जन्मदिनशुभेच्छा:।।
प्रार्थयामहे भव शतायु: ईश्वर सदा त्वाम् च रक्षतु,
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम् !
दीर्घायुरारोग्यमस्तु
सुयशः भवतु
विजयः भवतु
जन्मदिनशुभेच्छाः
शुभ तव जन्मदिवस सर्वमंगलम्,
जय जय जय तव सिद्धसाधनम्,
सुख-शान्ति-समृद्धि-चिर-जीवनम् ।
शुभ तव जन्म दिवस सर्व मंगलम्
जय जय जय तव सिद्ध साधनम्
सुख शान्ति समृद्धि चिर जीवनम्
शुभ तव जन्म दिवस सर्व मंगलम्।।
आपका यह दिन शुभ और मंगलकारी हो,
जन्मदिन की अनेकों शुभकामनाएं
तुम्हारे सारे सपने सच हों
और तुम्हारी सभी इच्छाएं पूरी हों
आपको जन्मदिन की बहुत बहुत बधाई
मुझे पूरा विश्वास है कि जन्मदिवस का साल
आपके जीवन का सबसे अच्छा साल होगा
इस जन्मदिन को आप पुरे हर्षोल्लास के साथ मनाए !
जन्मदिन मुबारक हो
आशासे त्वज्जीवने जन्मदिवसम्
अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु
जन्मदिवसस्य हार्दिक्य: शुभकामना: !
पुण्य कर्मणा कीर्तिमर्जय जीवनं तव भवतु सार्थकम्
जन्मदिवसस्य अभिनन्दनानि !
चिरंजीव कुरु कीर्तिवर्धनम्
चिरंजीव कुरु पुण्यावर्धनम् !
विजयी भवतु सर्वत्र सर्वदा
जगति भवतु तव यशगानम् !
जन्मदिवसशुभकामनाः
त्वं जीव शतं वर्धमान:
जन्मदिवसस्य हार्दिक्य: शुभकामना: !
आशासे यत् वर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च
जीवनस्य सकलकामनासिद्धिरस्तु
जन्मदिवसस्य हार्दिक्य: शुभकामना: !
पश्येम शरदः शतं जीवेम शरद: शत्तं श्रुणुयाम शरद: शतं
प्रब्रवाम शरद: शतमदीनाः स्याम शरद: शत भूयश्च शरदः शतात् !
जन्मदिवसस्य शुभाशयाः
Also Read: Akka Birthday Wishes
Sanskrit Birthday Wishes And Greetings.
त्वं जीव शतं वर्धमान:।
जीवनस्य सकलकामनासिद्धिरस्तु।
जन्मदिनमिदम् अयि प्रिय सखे।
शं तनोतु ते सर्वदा मुदम्।।
आशासे यत् वर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च ।
जीवनस्य सकलकामनासिद्धिरस्तु।
जन्मदिनशुभेच्छा:।।
स्वत्यस्तु ते कुशल्मस्तु चिरयुरस्तु।
विद्या विवेक कृति कौशल सिद्धिरस्तु।
सुदिनम् सुदिना जन्मदिनं तव।।
जीवेत् शरदः शतम्।
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु,
उत्साह- शौर्य धन- धान्य।
अवतरणदिवसस्य हार्दिक्यः शुभकामनाः।
सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने।
लब्ध्वा शुभं जन्मदिवसेऽस्मिन कुर्यात्सर्वस्य मंगलम्।।
त्वं जीव शतं वर्धमान:।
जीवनस्य सकलकामनासिद्धिरस्तु।
जन्मदिवसस्य हार्दिक्य: शुभकामना:।।
प्रार्थयामहे भव शतायुषी।
इश्वरः सदा त्वां च रक्षतु।।
जन्मदिवसस्य कोटिश: शुभकामना: !
चिरंजीव कुरु कीर्तिवर्धनम्। चिरंजीव कुरु पुण्यावर्धनम्।
जन्मदिनमिदम् अयि प्रिय सखे। शं तनोतु ते सर्वदा मुदम्।।
आपृच्छस्व पुराणम् आमन्त्रयस्व च नवम् आशा-सुस्वप्न-जिगीषाभिः।
जन्मदिनशुभेच्छा:।।
ईश्वर: त्वां च सदा रक्षदु
पुण्यकर्मणा कीर्तिमार्जय
जीवनम् तव भवतु सार्थकं
इति सर्वदा मुदम् प्रार्थयामहे।।
आशासे यत् वर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च।
जीवनस्य सकलकामनासिद्धिरस्तु।
।।जन्मदिवसस्य हार्दिक्य: शुभकामना:।।
आशासे त्वज्जीवने जन्मदिवसम् अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु।
जन्मदिवसस्य हार्दिक्य: शुभकामना:।।
Also Check: Birthday Wishes For Myself
Sanskrit Birthday Quotes And Messages.
त्वदीये जन्मदिवसे वयं सुहितचिन्त्का: |
अर्पयामो शुभाशंसाः स्वीकुरुष्व सुखी भव ||
जन्मदिवसस्य अनेकश: शुभकामना: !
अर्थात्: जन्दमदिवस की अनेक शुभकामनाएँ
एष जन्मदिवसः तव रम्यः
शुभ्रमंगलमय: सुखपूर्ण:
वृद्धिरेतु तव सौख्यसमृद्धिः
स्वीकुरुष्व मम हार्दशुभेच्छा;
भवतु जन्मदिन्म् तव मंगलम्
स्फुरतु सद्गुणवैभवसम्पदः |
जगतिवर्ध्दतु शुभ्रयशः सदा
भवतु विष्णुपदे रतिरास्तिकी ||
सूर्य संवेदना पुष्पे: दीप्ति कारुण्यगंधने|
लब्ध्वा शुभम् जन्मदिनेअस्मिन
कुर्यात्सर्वस्य मंगलम्||
प्रार्थयामहे भव शतायु: ईश्वर: सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम्।।
प्रार्थयामहे भव शतायुषी।
इश्वरः सदा त्वां च रक्षतु।।
सुदिनम् सुदिना जन्मदिनम् तव | भवतु मंगलं जन्मदिनम् ||
चिरंजीव कुरु कीर्तिवर्धनम् | चिरंजीव कुरु पुण्यावर्धनम् ||
विजयी भवतु सर्वत्र सर्वदा | जगति भवतु तव सुयशगानम् ||
त्वदीये जन्मदिवसे वयं सुहितचिन्त्का: |
अर्पयामो शुभाशंसाः स्वीकुरुष्व सुखी भव ||
एष जन्मदिवसः तव रम्यः
शुभ्रमंगलमय: सुखपूर्ण:
वृद्धिरेतु तव सौख्यसमृद्धिः
स्वीकुरुष्व मम हार्दशुभेच्छा;
भवतु जन्मदिन्म् तव मंगलम्
स्फुरतु सद्गुणवैभवसम्पदः |
जगतिवर्ध्दतु शुभ्रयशः सदा
भवतु विष्णुपदे रतिरास्तिकी ||
सूर्य संवेदना पुष्पे: दीप्ति कारुण्यगंधने|
लब्ध्वा शुभम् जन्मदिनेअस्मिन
कुर्यात्सर्वस्य मंगलम्||
दीघयियरोग्ययस्तु। सुयशः भवतु।
विजयः भवतु। जन्मदिनशुभेच्छा:।।
ईश्वर: त्वां च सदा रक्षदु।
पुण्यकर्मणा कीर्तिमार्जय।
जीवनम् तव भवतु सार्थकं।
इति सर्वदा मुदम् प्रार्थयामहे।
जन्मदिनशुभेच्छा:।।
Sanskrit Birthday Card And Status.
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु,
उत्साह- शौर्य धन- धान्य।
ऐश्वर्यमस्तु बलमस्तु रिपुक्षयोऽस्तु,
वंशे सदैव भवतां हरिभक्तिरस्तु॥
त्वं जीव शतं वर्धमान:।।
अर्थ – तुम सौ साल जिओ।
पश्येम शरदः शतं जीवेम शरद: शत्तं श्रुणुयाम शरद: शतं
प्रब्रवाम शरद: शतमदीनाः स्याम शरद: शत भूयश्च शरदः शतात्।।
जन्मदिवसस्य शुभाशयाः।।
जन्मदिवसस्य अभिनन्दनानि।।
अर्थ – जन्मदिन की बधाईयाँ।
दीर्घायुरारोग्यमस्तु
सुयशः भवतु
विजयः भवतु
जन्मदिनशुभेच्छाः।।
प्रार्थयामहे भव शतायु: ईश्वर: सदा त्वाम् च रक्षतु।
पुण्य कर्मणा कीर्तिमार्जय जीवनम् तव भवतु सार्थकम्।।
प्रार्थयामहे भव शतायुषी।
इश्वरः सदा त्वां च रक्षतु।।
सुदिनम् सुदिना जन्मदिनं तव। भवतु मङ्गलं जन्मदिनम्।।
चिरंजीव कुरु कीर्तिवर्धनम्। चिरंजीव कुरु पुण्यावर्धनम्।।
विजयी भवतु सर्वत्र सर्वदा। जगति भवतु तव यशगानम्।।
आशासे यत् वर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च।
जीवनस्य सकलकामनासिद्धिरस्तु।
।।जन्मदिवसस्य हार्दिक्य: शुभकामना:।।
सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने।
लब्ध्वा शुभं जन्मदिवसेऽस्मिन कुर्यात्सर्वस्य मंगलम्।।
सुदिनम् सुदिना जन्मदिनं तव। भवतु मङ्गलं जन्मदिनम्।।
चिरंजीव कुरु कीर्तिवर्धनम्। चिरंजीव कुरु पुण्यावर्धनम्।।
विजयी भवतु सर्वत्र सर्वदा। जगति भवतु तव यशगानम्।।
शुभ तव जन्म दिवस सर्व मंगलम्
जय जय जय तव सिद्ध साधनम्
सुख शान्ति समृद्धि चिर जीवनम्
शुभ तव जन्म दिवस सर्व मंगलम्।।
तव जन्मदिने यान्तु सुखसम्पत्ति सैनिकाः
विघ्नशत्रून् च नश्यन्तु बलो विद्या च वर्ध्दतु ||
जन्मदिनमिदम् अयि प्रिय सखे शं तनोतु ते सर्वदा मुदम्।
प्रार्थयामहे भव शतायुषीः ईश्वरः त्वाम् च रक्षतु।।
पुण्य कर्मणा कीर्तिमर्जय जीवनं तव भवतु सार्थकम्।
जन्मदिनमिदम् अयि प्रिय सखे शं तनोतु ते सर्वदा मुदम्।।